A 334-17 Puṣpamāhātmya
Manuscript culture infobox
Filmed in: A 334/17
Title: Puṣpamāhātmya
Dimensions: 23 x 6.5 cm x 19 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/328
Remarks: subject uncertain;
Reel No. A 334/17
Inventory No. 56578
Title Puṣpamāhātmya
Remarks
Author
Subject Māhātymya
Language Sanskrit and Newari
Manuscript Details
Script Newari
Material Paper
State complete and damaged
Size 23 x 6.5 cm
Binding Hole
Folios 19
Lines per Folio 5
Foliation numerals in both margins of verso
Date of Copying [NS] 801
Place of Deposit NAK
Accession No. 3-328
Manuscript Features
Excerpts
Beginning
❖ śrīgurave namaḥ || puṣpamāhātmyaṃ || atha paścimāmnāya kramaṃ ||
jātī ca pāṭalī yūthiḥ camkaiḥ śveta utpalaiḥ |
ketakī hema jātī ca ... murai śatapatrakaiḥ ||
bandūkaṃ padamakundākhyair śalapuṣpaiś ca pātalaiḥ |
kusumbhaiḥ kiṃśukaiḥ puṣpaiḥ punnāga nāgakeśalaiḥ ||
vakulais tagaliś cānyaiḥr(!), vvacakundākhytasaṃbhavaiḥ |
kāśaśaddehi vaidarvī, trisaṃdhyaiḥ karṇṇikākaraiḥ || (fol. 13v1–4)
End
arccaye dhulkamandārair, athvamedhaphalaṃ labhet ||
jyeṣṭhamāsi tato dadhnā, snāpayet satataṃ naraḥ |
accayet padamapuṣpais tu, sopi gachat parāṃgatiṃ ||
itir masi mā siśrī mahdevave puṣpapradānaṃ || ||
pachiṃāmnāyottarāmnā siddhilakṣmī dakṣiṇāmnāya nīlasarasvat yūrddhāmnāya devīnāṃ puṣpapradāna śughāśubhaṃ || (fol. 31r4–31v2)
Colophon
tantrāntasaṃgrahaṃ || || saṃ 801 śrāvaṇa,, śu, na,vṛ, thva, coyā ||
(fol. 31v2)
Microfilm Details
Reel No. A 334/17
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU
Date 18-04-2004